Declension table of vaśiṣṭhīputra

Deva

MasculineSingularDualPlural
Nominativevaśiṣṭhīputraḥ vaśiṣṭhīputrau vaśiṣṭhīputrāḥ
Vocativevaśiṣṭhīputra vaśiṣṭhīputrau vaśiṣṭhīputrāḥ
Accusativevaśiṣṭhīputram vaśiṣṭhīputrau vaśiṣṭhīputrān
Instrumentalvaśiṣṭhīputreṇa vaśiṣṭhīputrābhyām vaśiṣṭhīputraiḥ vaśiṣṭhīputrebhiḥ
Dativevaśiṣṭhīputrāya vaśiṣṭhīputrābhyām vaśiṣṭhīputrebhyaḥ
Ablativevaśiṣṭhīputrāt vaśiṣṭhīputrābhyām vaśiṣṭhīputrebhyaḥ
Genitivevaśiṣṭhīputrasya vaśiṣṭhīputrayoḥ vaśiṣṭhīputrāṇām
Locativevaśiṣṭhīputre vaśiṣṭhīputrayoḥ vaśiṣṭhīputreṣu

Compound vaśiṣṭhīputra -

Adverb -vaśiṣṭhīputram -vaśiṣṭhīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria