सुबन्तावली वशिष्ठीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमावशिष्ठीपुत्रः वशिष्ठीपुत्रौ वशिष्ठीपुत्राः
सम्बोधनम्वशिष्ठीपुत्र वशिष्ठीपुत्रौ वशिष्ठीपुत्राः
द्वितीयावशिष्ठीपुत्रम् वशिष्ठीपुत्रौ वशिष्ठीपुत्रान्
तृतीयावशिष्ठीपुत्रेण वशिष्ठीपुत्राभ्याम् वशिष्ठीपुत्रैः वशिष्ठीपुत्रेभिः
चतुर्थीवशिष्ठीपुत्राय वशिष्ठीपुत्राभ्याम् वशिष्ठीपुत्रेभ्यः
पञ्चमीवशिष्ठीपुत्रात् वशिष्ठीपुत्राभ्याम् वशिष्ठीपुत्रेभ्यः
षष्ठीवशिष्ठीपुत्रस्य वशिष्ठीपुत्रयोः वशिष्ठीपुत्राणाम्
सप्तमीवशिष्ठीपुत्रे वशिष्ठीपुत्रयोः वशिष्ठीपुत्रेषु

समास वशिष्ठीपुत्र

अव्यय ॰वशिष्ठीपुत्रम् ॰वशिष्ठीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria