Declension table of vacanajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativevacanajyeṣṭham vacanajyeṣṭhe vacanajyeṣṭhāni
Vocativevacanajyeṣṭha vacanajyeṣṭhe vacanajyeṣṭhāni
Accusativevacanajyeṣṭham vacanajyeṣṭhe vacanajyeṣṭhāni
Instrumentalvacanajyeṣṭhena vacanajyeṣṭhābhyām vacanajyeṣṭhaiḥ
Dativevacanajyeṣṭhāya vacanajyeṣṭhābhyām vacanajyeṣṭhebhyaḥ
Ablativevacanajyeṣṭhāt vacanajyeṣṭhābhyām vacanajyeṣṭhebhyaḥ
Genitivevacanajyeṣṭhasya vacanajyeṣṭhayoḥ vacanajyeṣṭhānām
Locativevacanajyeṣṭhe vacanajyeṣṭhayoḥ vacanajyeṣṭheṣu

Compound vacanajyeṣṭha -

Adverb -vacanajyeṣṭham -vacanajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria