सुबन्तावली वचनज्येष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमावचनज्येष्ठम् वचनज्येष्ठे वचनज्येष्ठानि
सम्बोधनम्वचनज्येष्ठ वचनज्येष्ठे वचनज्येष्ठानि
द्वितीयावचनज्येष्ठम् वचनज्येष्ठे वचनज्येष्ठानि
तृतीयावचनज्येष्ठेन वचनज्येष्ठाभ्याम् वचनज्येष्ठैः
चतुर्थीवचनज्येष्ठाय वचनज्येष्ठाभ्याम् वचनज्येष्ठेभ्यः
पञ्चमीवचनज्येष्ठात् वचनज्येष्ठाभ्याम् वचनज्येष्ठेभ्यः
षष्ठीवचनज्येष्ठस्य वचनज्येष्ठयोः वचनज्येष्ठानाम्
सप्तमीवचनज्येष्ठे वचनज्येष्ठयोः वचनज्येष्ठेषु

समास वचनज्येष्ठ

अव्यय ॰वचनज्येष्ठम् ॰वचनज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria