Declension table of vaḍavāgni

Deva

MasculineSingularDualPlural
Nominativevaḍavāgniḥ vaḍavāgnī vaḍavāgnayaḥ
Vocativevaḍavāgne vaḍavāgnī vaḍavāgnayaḥ
Accusativevaḍavāgnim vaḍavāgnī vaḍavāgnīn
Instrumentalvaḍavāgninā vaḍavāgnibhyām vaḍavāgnibhiḥ
Dativevaḍavāgnaye vaḍavāgnibhyām vaḍavāgnibhyaḥ
Ablativevaḍavāgneḥ vaḍavāgnibhyām vaḍavāgnibhyaḥ
Genitivevaḍavāgneḥ vaḍavāgnyoḥ vaḍavāgnīnām
Locativevaḍavāgnau vaḍavāgnyoḥ vaḍavāgniṣu

Compound vaḍavāgni -

Adverb -vaḍavāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria