सुबन्तावली वडवाग्नि

Roma

पुमान्एकद्विबहु
प्रथमावडवाग्निः वडवाग्नी वडवाग्नयः
सम्बोधनम्वडवाग्ने वडवाग्नी वडवाग्नयः
द्वितीयावडवाग्निम् वडवाग्नी वडवाग्नीन्
तृतीयावडवाग्निना वडवाग्निभ्याम् वडवाग्निभिः
चतुर्थीवडवाग्नये वडवाग्निभ्याम् वडवाग्निभ्यः
पञ्चमीवडवाग्नेः वडवाग्निभ्याम् वडवाग्निभ्यः
षष्ठीवडवाग्नेः वडवाग्न्योः वडवाग्नीनाम्
सप्तमीवडवाग्नौ वडवाग्न्योः वडवाग्निषु

समास वडवाग्नि

अव्यय ॰वडवाग्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria