Declension table of snigdhasparśa

Deva

MasculineSingularDualPlural
Nominativesnigdhasparśaḥ snigdhasparśau snigdhasparśāḥ
Vocativesnigdhasparśa snigdhasparśau snigdhasparśāḥ
Accusativesnigdhasparśam snigdhasparśau snigdhasparśān
Instrumentalsnigdhasparśena snigdhasparśābhyām snigdhasparśaiḥ snigdhasparśebhiḥ
Dativesnigdhasparśāya snigdhasparśābhyām snigdhasparśebhyaḥ
Ablativesnigdhasparśāt snigdhasparśābhyām snigdhasparśebhyaḥ
Genitivesnigdhasparśasya snigdhasparśayoḥ snigdhasparśānām
Locativesnigdhasparśe snigdhasparśayoḥ snigdhasparśeṣu

Compound snigdhasparśa -

Adverb -snigdhasparśam -snigdhasparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria