सुबन्तावली स्निग्धस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमास्निग्धस्पर्शः स्निग्धस्पर्शौ स्निग्धस्पर्शाः
सम्बोधनम्स्निग्धस्पर्श स्निग्धस्पर्शौ स्निग्धस्पर्शाः
द्वितीयास्निग्धस्पर्शम् स्निग्धस्पर्शौ स्निग्धस्पर्शान्
तृतीयास्निग्धस्पर्शेन स्निग्धस्पर्शाभ्याम् स्निग्धस्पर्शैः स्निग्धस्पर्शेभिः
चतुर्थीस्निग्धस्पर्शाय स्निग्धस्पर्शाभ्याम् स्निग्धस्पर्शेभ्यः
पञ्चमीस्निग्धस्पर्शात् स्निग्धस्पर्शाभ्याम् स्निग्धस्पर्शेभ्यः
षष्ठीस्निग्धस्पर्शस्य स्निग्धस्पर्शयोः स्निग्धस्पर्शानाम्
सप्तमीस्निग्धस्पर्शे स्निग्धस्पर्शयोः स्निग्धस्पर्शेषु

समास स्निग्धस्पर्श

अव्यय ॰स्निग्धस्पर्शम् ॰स्निग्धस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria