Declension table of sakalmaṣa

Deva

MasculineSingularDualPlural
Nominativesakalmaṣaḥ sakalmaṣau sakalmaṣāḥ
Vocativesakalmaṣa sakalmaṣau sakalmaṣāḥ
Accusativesakalmaṣam sakalmaṣau sakalmaṣān
Instrumentalsakalmaṣeṇa sakalmaṣābhyām sakalmaṣaiḥ sakalmaṣebhiḥ
Dativesakalmaṣāya sakalmaṣābhyām sakalmaṣebhyaḥ
Ablativesakalmaṣāt sakalmaṣābhyām sakalmaṣebhyaḥ
Genitivesakalmaṣasya sakalmaṣayoḥ sakalmaṣāṇām
Locativesakalmaṣe sakalmaṣayoḥ sakalmaṣeṣu

Compound sakalmaṣa -

Adverb -sakalmaṣam -sakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria