सुबन्तावली सकल्मष

Roma

पुमान्एकद्विबहु
प्रथमासकल्मषः सकल्मषौ सकल्मषाः
सम्बोधनम्सकल्मष सकल्मषौ सकल्मषाः
द्वितीयासकल्मषम् सकल्मषौ सकल्मषान्
तृतीयासकल्मषेण सकल्मषाभ्याम् सकल्मषैः सकल्मषेभिः
चतुर्थीसकल्मषाय सकल्मषाभ्याम् सकल्मषेभ्यः
पञ्चमीसकल्मषात् सकल्मषाभ्याम् सकल्मषेभ्यः
षष्ठीसकल्मषस्य सकल्मषयोः सकल्मषाणाम्
सप्तमीसकल्मषे सकल्मषयोः सकल्मषेषु

समास सकल्मष

अव्यय ॰सकल्मषम् ॰सकल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria