Declension table of sākṣāddṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesākṣāddṛṣṭaḥ sākṣāddṛṣṭau sākṣāddṛṣṭāḥ
Vocativesākṣāddṛṣṭa sākṣāddṛṣṭau sākṣāddṛṣṭāḥ
Accusativesākṣāddṛṣṭam sākṣāddṛṣṭau sākṣāddṛṣṭān
Instrumentalsākṣāddṛṣṭena sākṣāddṛṣṭābhyām sākṣāddṛṣṭaiḥ sākṣāddṛṣṭebhiḥ
Dativesākṣāddṛṣṭāya sākṣāddṛṣṭābhyām sākṣāddṛṣṭebhyaḥ
Ablativesākṣāddṛṣṭāt sākṣāddṛṣṭābhyām sākṣāddṛṣṭebhyaḥ
Genitivesākṣāddṛṣṭasya sākṣāddṛṣṭayoḥ sākṣāddṛṣṭānām
Locativesākṣāddṛṣṭe sākṣāddṛṣṭayoḥ sākṣāddṛṣṭeṣu

Compound sākṣāddṛṣṭa -

Adverb -sākṣāddṛṣṭam -sākṣāddṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria