सुबन्तावली साक्षाद्दृष्ट

Roma

पुमान्एकद्विबहु
प्रथमासाक्षाद्दृष्टः साक्षाद्दृष्टौ साक्षाद्दृष्टाः
सम्बोधनम्साक्षाद्दृष्ट साक्षाद्दृष्टौ साक्षाद्दृष्टाः
द्वितीयासाक्षाद्दृष्टम् साक्षाद्दृष्टौ साक्षाद्दृष्टान्
तृतीयासाक्षाद्दृष्टेन साक्षाद्दृष्टाभ्याम् साक्षाद्दृष्टैः साक्षाद्दृष्टेभिः
चतुर्थीसाक्षाद्दृष्टाय साक्षाद्दृष्टाभ्याम् साक्षाद्दृष्टेभ्यः
पञ्चमीसाक्षाद्दृष्टात् साक्षाद्दृष्टाभ्याम् साक्षाद्दृष्टेभ्यः
षष्ठीसाक्षाद्दृष्टस्य साक्षाद्दृष्टयोः साक्षाद्दृष्टानाम्
सप्तमीसाक्षाद्दृष्टे साक्षाद्दृष्टयोः साक्षाद्दृष्टेषु

समास साक्षाद्दृष्ट

अव्यय ॰साक्षाद्दृष्टम् ॰साक्षाद्दृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria