Declension table of saṅkaṭahara

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭaharam saṅkaṭahare saṅkaṭaharāṇi
Vocativesaṅkaṭahara saṅkaṭahare saṅkaṭaharāṇi
Accusativesaṅkaṭaharam saṅkaṭahare saṅkaṭaharāṇi
Instrumentalsaṅkaṭahareṇa saṅkaṭaharābhyām saṅkaṭaharaiḥ
Dativesaṅkaṭaharāya saṅkaṭaharābhyām saṅkaṭaharebhyaḥ
Ablativesaṅkaṭaharāt saṅkaṭaharābhyām saṅkaṭaharebhyaḥ
Genitivesaṅkaṭaharasya saṅkaṭaharayoḥ saṅkaṭaharāṇām
Locativesaṅkaṭahare saṅkaṭaharayoḥ saṅkaṭahareṣu

Compound saṅkaṭahara -

Adverb -saṅkaṭaharam -saṅkaṭaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria