सुबन्तावली सङ्कटहर

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्कटहरम् सङ्कटहरे सङ्कटहराणि
सम्बोधनम्सङ्कटहर सङ्कटहरे सङ्कटहराणि
द्वितीयासङ्कटहरम् सङ्कटहरे सङ्कटहराणि
तृतीयासङ्कटहरेण सङ्कटहराभ्याम् सङ्कटहरैः
चतुर्थीसङ्कटहराय सङ्कटहराभ्याम् सङ्कटहरेभ्यः
पञ्चमीसङ्कटहरात् सङ्कटहराभ्याम् सङ्कटहरेभ्यः
षष्ठीसङ्कटहरस्य सङ्कटहरयोः सङ्कटहराणाम्
सप्तमीसङ्कटहरे सङ्कटहरयोः सङ्कटहरेषु

समास सङ्कटहर

अव्यय ॰सङ्कटहरम् ॰सङ्कटहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria