Declension table of prādibahuvrīhi

Deva

MasculineSingularDualPlural
Nominativeprādibahuvrīhiḥ prādibahuvrīhī prādibahuvrīhayaḥ
Vocativeprādibahuvrīhe prādibahuvrīhī prādibahuvrīhayaḥ
Accusativeprādibahuvrīhim prādibahuvrīhī prādibahuvrīhīn
Instrumentalprādibahuvrīhiṇā prādibahuvrīhibhyām prādibahuvrīhibhiḥ
Dativeprādibahuvrīhaye prādibahuvrīhibhyām prādibahuvrīhibhyaḥ
Ablativeprādibahuvrīheḥ prādibahuvrīhibhyām prādibahuvrīhibhyaḥ
Genitiveprādibahuvrīheḥ prādibahuvrīhyoḥ prādibahuvrīhīṇām
Locativeprādibahuvrīhau prādibahuvrīhyoḥ prādibahuvrīhiṣu

Compound prādibahuvrīhi -

Adverb -prādibahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria