सुबन्तावली प्रादिबहुव्रीहि

Roma

पुमान्एकद्विबहु
प्रथमाप्रादिबहुव्रीहिः प्रादिबहुव्रीही प्रादिबहुव्रीहयः
सम्बोधनम्प्रादिबहुव्रीहे प्रादिबहुव्रीही प्रादिबहुव्रीहयः
द्वितीयाप्रादिबहुव्रीहिम् प्रादिबहुव्रीही प्रादिबहुव्रीहीन्
तृतीयाप्रादिबहुव्रीहिणा प्रादिबहुव्रीहिभ्याम् प्रादिबहुव्रीहिभिः
चतुर्थीप्रादिबहुव्रीहये प्रादिबहुव्रीहिभ्याम् प्रादिबहुव्रीहिभ्यः
पञ्चमीप्रादिबहुव्रीहेः प्रादिबहुव्रीहिभ्याम् प्रादिबहुव्रीहिभ्यः
षष्ठीप्रादिबहुव्रीहेः प्रादिबहुव्रीह्योः प्रादिबहुव्रीहीणाम्
सप्तमीप्रादिबहुव्रीहौ प्रादिबहुव्रीह्योः प्रादिबहुव्रीहिषु

समास प्रादिबहुव्रीहि

अव्यय ॰प्रादिबहुव्रीहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria