Declension table of pātañjalayogaśāstravivaraṇa

Deva

NeuterSingularDualPlural
Nominativepātañjalayogaśāstravivaraṇam pātañjalayogaśāstravivaraṇe pātañjalayogaśāstravivaraṇāni
Vocativepātañjalayogaśāstravivaraṇa pātañjalayogaśāstravivaraṇe pātañjalayogaśāstravivaraṇāni
Accusativepātañjalayogaśāstravivaraṇam pātañjalayogaśāstravivaraṇe pātañjalayogaśāstravivaraṇāni
Instrumentalpātañjalayogaśāstravivaraṇena pātañjalayogaśāstravivaraṇābhyām pātañjalayogaśāstravivaraṇaiḥ
Dativepātañjalayogaśāstravivaraṇāya pātañjalayogaśāstravivaraṇābhyām pātañjalayogaśāstravivaraṇebhyaḥ
Ablativepātañjalayogaśāstravivaraṇāt pātañjalayogaśāstravivaraṇābhyām pātañjalayogaśāstravivaraṇebhyaḥ
Genitivepātañjalayogaśāstravivaraṇasya pātañjalayogaśāstravivaraṇayoḥ pātañjalayogaśāstravivaraṇānām
Locativepātañjalayogaśāstravivaraṇe pātañjalayogaśāstravivaraṇayoḥ pātañjalayogaśāstravivaraṇeṣu

Compound pātañjalayogaśāstravivaraṇa -

Adverb -pātañjalayogaśāstravivaraṇam -pātañjalayogaśāstravivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria