सुबन्तावली पातञ्जलयोगशास्त्रविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमापातञ्जलयोगशास्त्रविवरणम् पातञ्जलयोगशास्त्रविवरणे पातञ्जलयोगशास्त्रविवरणानि
सम्बोधनम्पातञ्जलयोगशास्त्रविवरण पातञ्जलयोगशास्त्रविवरणे पातञ्जलयोगशास्त्रविवरणानि
द्वितीयापातञ्जलयोगशास्त्रविवरणम् पातञ्जलयोगशास्त्रविवरणे पातञ्जलयोगशास्त्रविवरणानि
तृतीयापातञ्जलयोगशास्त्रविवरणेन पातञ्जलयोगशास्त्रविवरणाभ्याम् पातञ्जलयोगशास्त्रविवरणैः
चतुर्थीपातञ्जलयोगशास्त्रविवरणाय पातञ्जलयोगशास्त्रविवरणाभ्याम् पातञ्जलयोगशास्त्रविवरणेभ्यः
पञ्चमीपातञ्जलयोगशास्त्रविवरणात् पातञ्जलयोगशास्त्रविवरणाभ्याम् पातञ्जलयोगशास्त्रविवरणेभ्यः
षष्ठीपातञ्जलयोगशास्त्रविवरणस्य पातञ्जलयोगशास्त्रविवरणयोः पातञ्जलयोगशास्त्रविवरणानाम्
सप्तमीपातञ्जलयोगशास्त्रविवरणे पातञ्जलयोगशास्त्रविवरणयोः पातञ्जलयोगशास्त्रविवरणेषु

समास पातञ्जलयोगशास्त्रविवरण

अव्यय ॰पातञ्जलयोगशास्त्रविवरणम् ॰पातञ्जलयोगशास्त्रविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria