Declension table of nandivarvarman

Deva

MasculineSingularDualPlural
Nominativenandivarvarmā nandivarvarmāṇau nandivarvarmāṇaḥ
Vocativenandivarvarman nandivarvarmāṇau nandivarvarmāṇaḥ
Accusativenandivarvarmāṇam nandivarvarmāṇau nandivarvarmaṇaḥ
Instrumentalnandivarvarmaṇā nandivarvarmabhyām nandivarvarmabhiḥ
Dativenandivarvarmaṇe nandivarvarmabhyām nandivarvarmabhyaḥ
Ablativenandivarvarmaṇaḥ nandivarvarmabhyām nandivarvarmabhyaḥ
Genitivenandivarvarmaṇaḥ nandivarvarmaṇoḥ nandivarvarmaṇām
Locativenandivarvarmaṇi nandivarvarmaṇoḥ nandivarvarmasu

Compound nandivarvarma -

Adverb -nandivarvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria