सुबन्तावली नन्दिवर्वर्मन्

Roma

पुमान्एकद्विबहु
प्रथमानन्दिवर्वर्मा नन्दिवर्वर्माणौ नन्दिवर्वर्माणः
सम्बोधनम्नन्दिवर्वर्मन् नन्दिवर्वर्माणौ नन्दिवर्वर्माणः
द्वितीयानन्दिवर्वर्माणम् नन्दिवर्वर्माणौ नन्दिवर्वर्मणः
तृतीयानन्दिवर्वर्मणा नन्दिवर्वर्मभ्याम् नन्दिवर्वर्मभिः
चतुर्थीनन्दिवर्वर्मणे नन्दिवर्वर्मभ्याम् नन्दिवर्वर्मभ्यः
पञ्चमीनन्दिवर्वर्मणः नन्दिवर्वर्मभ्याम् नन्दिवर्वर्मभ्यः
षष्ठीनन्दिवर्वर्मणः नन्दिवर्वर्मणोः नन्दिवर्वर्मणाम्
सप्तमीनन्दिवर्वर्मणि नन्दिवर्वर्मणोः नन्दिवर्वर्मसु

समास नन्दिवर्वर्म

अव्यय ॰नन्दिवर्वर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria