Declension table of khaṇḍamañjūṣā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍamañjūṣā khaṇḍamañjūṣe khaṇḍamañjūṣāḥ
Vocativekhaṇḍamañjūṣe khaṇḍamañjūṣe khaṇḍamañjūṣāḥ
Accusativekhaṇḍamañjūṣām khaṇḍamañjūṣe khaṇḍamañjūṣāḥ
Instrumentalkhaṇḍamañjūṣayā khaṇḍamañjūṣābhyām khaṇḍamañjūṣābhiḥ
Dativekhaṇḍamañjūṣāyai khaṇḍamañjūṣābhyām khaṇḍamañjūṣābhyaḥ
Ablativekhaṇḍamañjūṣāyāḥ khaṇḍamañjūṣābhyām khaṇḍamañjūṣābhyaḥ
Genitivekhaṇḍamañjūṣāyāḥ khaṇḍamañjūṣayoḥ khaṇḍamañjūṣāṇām
Locativekhaṇḍamañjūṣāyām khaṇḍamañjūṣayoḥ khaṇḍamañjūṣāsu

Adverb -khaṇḍamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria