सुबन्तावली खण्डमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमाखण्डमञ्जूषा खण्डमञ्जूषे खण्डमञ्जूषाः
सम्बोधनम्खण्डमञ्जूषे खण्डमञ्जूषे खण्डमञ्जूषाः
द्वितीयाखण्डमञ्जूषाम् खण्डमञ्जूषे खण्डमञ्जूषाः
तृतीयाखण्डमञ्जूषया खण्डमञ्जूषाभ्याम् खण्डमञ्जूषाभिः
चतुर्थीखण्डमञ्जूषायै खण्डमञ्जूषाभ्याम् खण्डमञ्जूषाभ्यः
पञ्चमीखण्डमञ्जूषायाः खण्डमञ्जूषाभ्याम् खण्डमञ्जूषाभ्यः
षष्ठीखण्डमञ्जूषायाः खण्डमञ्जूषयोः खण्डमञ्जूषाणाम्
सप्तमीखण्डमञ्जूषायाम् खण्डमञ्जूषयोः खण्डमञ्जूषासु

अव्यय ॰खण्डमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria