Declension table of dvādaśāranayacakra

Deva

NeuterSingularDualPlural
Nominativedvādaśāranayacakram dvādaśāranayacakre dvādaśāranayacakrāṇi
Vocativedvādaśāranayacakra dvādaśāranayacakre dvādaśāranayacakrāṇi
Accusativedvādaśāranayacakram dvādaśāranayacakre dvādaśāranayacakrāṇi
Instrumentaldvādaśāranayacakreṇa dvādaśāranayacakrābhyām dvādaśāranayacakraiḥ
Dativedvādaśāranayacakrāya dvādaśāranayacakrābhyām dvādaśāranayacakrebhyaḥ
Ablativedvādaśāranayacakrāt dvādaśāranayacakrābhyām dvādaśāranayacakrebhyaḥ
Genitivedvādaśāranayacakrasya dvādaśāranayacakrayoḥ dvādaśāranayacakrāṇām
Locativedvādaśāranayacakre dvādaśāranayacakrayoḥ dvādaśāranayacakreṣu

Compound dvādaśāranayacakra -

Adverb -dvādaśāranayacakram -dvādaśāranayacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria