सुबन्तावली द्वादशारनयचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वादशारनयचक्रम् द्वादशारनयचक्रे द्वादशारनयचक्राणि
सम्बोधनम्द्वादशारनयचक्र द्वादशारनयचक्रे द्वादशारनयचक्राणि
द्वितीयाद्वादशारनयचक्रम् द्वादशारनयचक्रे द्वादशारनयचक्राणि
तृतीयाद्वादशारनयचक्रेण द्वादशारनयचक्राभ्याम् द्वादशारनयचक्रैः
चतुर्थीद्वादशारनयचक्राय द्वादशारनयचक्राभ्याम् द्वादशारनयचक्रेभ्यः
पञ्चमीद्वादशारनयचक्रात् द्वादशारनयचक्राभ्याम् द्वादशारनयचक्रेभ्यः
षष्ठीद्वादशारनयचक्रस्य द्वादशारनयचक्रयोः द्वादशारनयचक्राणाम्
सप्तमीद्वादशारनयचक्रे द्वादशारनयचक्रयोः द्वादशारनयचक्रेषु

समास द्वादशारनयचक्र

अव्यय ॰द्वादशारनयचक्रम् ॰द्वादशारनयचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria