Declension table of cittavṛttibheda

Deva

MasculineSingularDualPlural
Nominativecittavṛttibhedaḥ cittavṛttibhedau cittavṛttibhedāḥ
Vocativecittavṛttibheda cittavṛttibhedau cittavṛttibhedāḥ
Accusativecittavṛttibhedam cittavṛttibhedau cittavṛttibhedān
Instrumentalcittavṛttibhedena cittavṛttibhedābhyām cittavṛttibhedaiḥ cittavṛttibhedebhiḥ
Dativecittavṛttibhedāya cittavṛttibhedābhyām cittavṛttibhedebhyaḥ
Ablativecittavṛttibhedāt cittavṛttibhedābhyām cittavṛttibhedebhyaḥ
Genitivecittavṛttibhedasya cittavṛttibhedayoḥ cittavṛttibhedānām
Locativecittavṛttibhede cittavṛttibhedayoḥ cittavṛttibhedeṣu

Compound cittavṛttibheda -

Adverb -cittavṛttibhedam -cittavṛttibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria