सुबन्तावली चित्तवृत्तिभेद

Roma

पुमान्एकद्विबहु
प्रथमाचित्तवृत्तिभेदः चित्तवृत्तिभेदौ चित्तवृत्तिभेदाः
सम्बोधनम्चित्तवृत्तिभेद चित्तवृत्तिभेदौ चित्तवृत्तिभेदाः
द्वितीयाचित्तवृत्तिभेदम् चित्तवृत्तिभेदौ चित्तवृत्तिभेदान्
तृतीयाचित्तवृत्तिभेदेन चित्तवृत्तिभेदाभ्याम् चित्तवृत्तिभेदैः चित्तवृत्तिभेदेभिः
चतुर्थीचित्तवृत्तिभेदाय चित्तवृत्तिभेदाभ्याम् चित्तवृत्तिभेदेभ्यः
पञ्चमीचित्तवृत्तिभेदात् चित्तवृत्तिभेदाभ्याम् चित्तवृत्तिभेदेभ्यः
षष्ठीचित्तवृत्तिभेदस्य चित्तवृत्तिभेदयोः चित्तवृत्तिभेदानाम्
सप्तमीचित्तवृत्तिभेदे चित्तवृत्तिभेदयोः चित्तवृत्तिभेदेषु

समास चित्तवृत्तिभेद

अव्यय ॰चित्तवृत्तिभेदम् ॰चित्तवृत्तिभेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria