Declension table of aśruvindumatī

Deva

FeminineSingularDualPlural
Nominativeaśruvindumatī aśruvindumatyau aśruvindumatyaḥ
Vocativeaśruvindumati aśruvindumatyau aśruvindumatyaḥ
Accusativeaśruvindumatīm aśruvindumatyau aśruvindumatīḥ
Instrumentalaśruvindumatyā aśruvindumatībhyām aśruvindumatībhiḥ
Dativeaśruvindumatyai aśruvindumatībhyām aśruvindumatībhyaḥ
Ablativeaśruvindumatyāḥ aśruvindumatībhyām aśruvindumatībhyaḥ
Genitiveaśruvindumatyāḥ aśruvindumatyoḥ aśruvindumatīnām
Locativeaśruvindumatyām aśruvindumatyoḥ aśruvindumatīṣu

Compound aśruvindumati - aśruvindumatī -

Adverb -aśruvindumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria