सुबन्तावली अश्रुविन्दुमती

Roma

स्त्रीएकद्विबहु
प्रथमाअश्रुविन्दुमती अश्रुविन्दुमत्यौ अश्रुविन्दुमत्यः
सम्बोधनम्अश्रुविन्दुमति अश्रुविन्दुमत्यौ अश्रुविन्दुमत्यः
द्वितीयाअश्रुविन्दुमतीम् अश्रुविन्दुमत्यौ अश्रुविन्दुमतीः
तृतीयाअश्रुविन्दुमत्या अश्रुविन्दुमतीभ्याम् अश्रुविन्दुमतीभिः
चतुर्थीअश्रुविन्दुमत्यै अश्रुविन्दुमतीभ्याम् अश्रुविन्दुमतीभ्यः
पञ्चमीअश्रुविन्दुमत्याः अश्रुविन्दुमतीभ्याम् अश्रुविन्दुमतीभ्यः
षष्ठीअश्रुविन्दुमत्याः अश्रुविन्दुमत्योः अश्रुविन्दुमतीनाम्
सप्तमीअश्रुविन्दुमत्याम् अश्रुविन्दुमत्योः अश्रुविन्दुमतीषु

समास अश्रुविन्दुमति अश्रुविन्दुमती

अव्यय ॰अश्रुविन्दुमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria