Declension table of aśabdasañjñā

Deva

FeminineSingularDualPlural
Nominativeaśabdasañjñā aśabdasañjñe aśabdasañjñāḥ
Vocativeaśabdasañjñe aśabdasañjñe aśabdasañjñāḥ
Accusativeaśabdasañjñām aśabdasañjñe aśabdasañjñāḥ
Instrumentalaśabdasañjñayā aśabdasañjñābhyām aśabdasañjñābhiḥ
Dativeaśabdasañjñāyai aśabdasañjñābhyām aśabdasañjñābhyaḥ
Ablativeaśabdasañjñāyāḥ aśabdasañjñābhyām aśabdasañjñābhyaḥ
Genitiveaśabdasañjñāyāḥ aśabdasañjñayoḥ aśabdasañjñānām
Locativeaśabdasañjñāyām aśabdasañjñayoḥ aśabdasañjñāsu

Adverb -aśabdasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria