सुबन्तावली अशब्दसञ्ज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमाअशब्दसञ्ज्ञा अशब्दसञ्ज्ञे अशब्दसञ्ज्ञाः
सम्बोधनम्अशब्दसञ्ज्ञे अशब्दसञ्ज्ञे अशब्दसञ्ज्ञाः
द्वितीयाअशब्दसञ्ज्ञाम् अशब्दसञ्ज्ञे अशब्दसञ्ज्ञाः
तृतीयाअशब्दसञ्ज्ञया अशब्दसञ्ज्ञाभ्याम् अशब्दसञ्ज्ञाभिः
चतुर्थीअशब्दसञ्ज्ञायै अशब्दसञ्ज्ञाभ्याम् अशब्दसञ्ज्ञाभ्यः
पञ्चमीअशब्दसञ्ज्ञायाः अशब्दसञ्ज्ञाभ्याम् अशब्दसञ्ज्ञाभ्यः
षष्ठीअशब्दसञ्ज्ञायाः अशब्दसञ्ज्ञयोः अशब्दसञ्ज्ञानाम्
सप्तमीअशब्दसञ्ज्ञायाम् अशब्दसञ्ज्ञयोः अशब्दसञ्ज्ञासु

अव्यय ॰अशब्दसञ्ज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria