Conjugation tables of vastra

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvastrīyāmi vastrīyāvaḥ vastrīyāmaḥ
Secondvastrīyasi vastrīyathaḥ vastrīyatha
Thirdvastrīyati vastrīyataḥ vastrīyanti


Imperfect

ActiveSingularDualPlural
Firstavastrīyam avastrīyāva avastrīyāma
Secondavastrīyaḥ avastrīyatam avastrīyata
Thirdavastrīyat avastrīyatām avastrīyan


Optative

ActiveSingularDualPlural
Firstvastrīyeyam vastrīyeva vastrīyema
Secondvastrīyeḥ vastrīyetam vastrīyeta
Thirdvastrīyet vastrīyetām vastrīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstvastrīyāṇi vastrīyāva vastrīyāma
Secondvastrīya vastrīyatam vastrīyata
Thirdvastrīyatu vastrīyatām vastrīyantu


Future

ActiveSingularDualPlural
Firstvastrīyiṣyāmi vastrīyiṣyāvaḥ vastrīyiṣyāmaḥ
Secondvastrīyiṣyasi vastrīyiṣyathaḥ vastrīyiṣyatha
Thirdvastrīyiṣyati vastrīyiṣyataḥ vastrīyiṣyanti


MiddleSingularDualPlural
Firstvastrīyiṣye vastrīyiṣyāvahe vastrīyiṣyāmahe
Secondvastrīyiṣyase vastrīyiṣyethe vastrīyiṣyadhve
Thirdvastrīyiṣyate vastrīyiṣyete vastrīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvastrīyitāsmi vastrīyitāsvaḥ vastrīyitāsmaḥ
Secondvastrīyitāsi vastrīyitāsthaḥ vastrīyitāstha
Thirdvastrīyitā vastrīyitārau vastrīyitāraḥ

Participles

Past Passive Participle
vastrita m. n. vastritā f.

Past Active Participle
vastritavat m. n. vastritavatī f.

Present Active Participle
vastrīyat m. n. vastrīyantī f.

Future Active Participle
vastrīyiṣyat m. n. vastrīyiṣyantī f.

Future Middle Participle
vastrīyiṣyamāṇa m. n. vastrīyiṣyamāṇā f.

Future Passive Participle
vastrīyitavya m. n. vastrīyitavyā f.

Indeclinable forms

Infinitive
vastrīyitum

Absolutive
vastrīyitvā

Periphrastic Perfect
vastrīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria