Declension table of ?vastritavat

Deva

MasculineSingularDualPlural
Nominativevastritavān vastritavantau vastritavantaḥ
Vocativevastritavan vastritavantau vastritavantaḥ
Accusativevastritavantam vastritavantau vastritavataḥ
Instrumentalvastritavatā vastritavadbhyām vastritavadbhiḥ
Dativevastritavate vastritavadbhyām vastritavadbhyaḥ
Ablativevastritavataḥ vastritavadbhyām vastritavadbhyaḥ
Genitivevastritavataḥ vastritavatoḥ vastritavatām
Locativevastritavati vastritavatoḥ vastritavatsu

Compound vastritavat -

Adverb -vastritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria