Conjugation tables of valgu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvalgūyāmi valgūyāvaḥ valgūyāmaḥ
Secondvalgūyasi valgūyathaḥ valgūyatha
Thirdvalgūyati valgūyataḥ valgūyanti


Imperfect

ActiveSingularDualPlural
Firstavalgūyam avalgūyāva avalgūyāma
Secondavalgūyaḥ avalgūyatam avalgūyata
Thirdavalgūyat avalgūyatām avalgūyan


Optative

ActiveSingularDualPlural
Firstvalgūyeyam valgūyeva valgūyema
Secondvalgūyeḥ valgūyetam valgūyeta
Thirdvalgūyet valgūyetām valgūyeyuḥ


Imperative

ActiveSingularDualPlural
Firstvalgūyāni valgūyāva valgūyāma
Secondvalgūya valgūyatam valgūyata
Thirdvalgūyatu valgūyatām valgūyantu


Future

ActiveSingularDualPlural
Firstvalgūyiṣyāmi valgūyiṣyāvaḥ valgūyiṣyāmaḥ
Secondvalgūyiṣyasi valgūyiṣyathaḥ valgūyiṣyatha
Thirdvalgūyiṣyati valgūyiṣyataḥ valgūyiṣyanti


MiddleSingularDualPlural
Firstvalgūyiṣye valgūyiṣyāvahe valgūyiṣyāmahe
Secondvalgūyiṣyase valgūyiṣyethe valgūyiṣyadhve
Thirdvalgūyiṣyate valgūyiṣyete valgūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvalgūyitāsmi valgūyitāsvaḥ valgūyitāsmaḥ
Secondvalgūyitāsi valgūyitāsthaḥ valgūyitāstha
Thirdvalgūyitā valgūyitārau valgūyitāraḥ

Participles

Past Passive Participle
valgita m. n. valgitā f.

Past Active Participle
valgitavat m. n. valgitavatī f.

Present Active Participle
valgūyat m. n. valgūyantī f.

Future Active Participle
valgūyiṣyat m. n. valgūyiṣyantī f.

Future Middle Participle
valgūyiṣyamāṇa m. n. valgūyiṣyamāṇā f.

Future Passive Participle
valgūyitavya m. n. valgūyitavyā f.

Indeclinable forms

Infinitive
valgūyitum

Absolutive
valgūyitvā

Periphrastic Perfect
valgūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria