Declension table of ?valgūyiṣyat

Deva

MasculineSingularDualPlural
Nominativevalgūyiṣyan valgūyiṣyantau valgūyiṣyantaḥ
Vocativevalgūyiṣyan valgūyiṣyantau valgūyiṣyantaḥ
Accusativevalgūyiṣyantam valgūyiṣyantau valgūyiṣyataḥ
Instrumentalvalgūyiṣyatā valgūyiṣyadbhyām valgūyiṣyadbhiḥ
Dativevalgūyiṣyate valgūyiṣyadbhyām valgūyiṣyadbhyaḥ
Ablativevalgūyiṣyataḥ valgūyiṣyadbhyām valgūyiṣyadbhyaḥ
Genitivevalgūyiṣyataḥ valgūyiṣyatoḥ valgūyiṣyatām
Locativevalgūyiṣyati valgūyiṣyatoḥ valgūyiṣyatsu

Compound valgūyiṣyat -

Adverb -valgūyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria