Conjugation tables of satya

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsatyāpayāmi satyāpayāvaḥ satyāpayāmaḥ
Secondsatyāpayasi satyāpayathaḥ satyāpayatha
Thirdsatyāpayati satyāpayataḥ satyāpayanti


PassiveSingularDualPlural
Firstsatyāpye satyāpyāvahe satyāpyāmahe
Secondsatyāpyase satyāpyethe satyāpyadhve
Thirdsatyāpyate satyāpyete satyāpyante


Imperfect

ActiveSingularDualPlural
Firstasatyāpayam asatyāpayāva asatyāpayāma
Secondasatyāpayaḥ asatyāpayatam asatyāpayata
Thirdasatyāpayat asatyāpayatām asatyāpayan


PassiveSingularDualPlural
Firstasatyāpye asatyāpyāvahi asatyāpyāmahi
Secondasatyāpyathāḥ asatyāpyethām asatyāpyadhvam
Thirdasatyāpyata asatyāpyetām asatyāpyanta


Optative

ActiveSingularDualPlural
Firstsatyāpayeyam satyāpayeva satyāpayema
Secondsatyāpayeḥ satyāpayetam satyāpayeta
Thirdsatyāpayet satyāpayetām satyāpayeyuḥ


PassiveSingularDualPlural
Firstsatyāpyeya satyāpyevahi satyāpyemahi
Secondsatyāpyethāḥ satyāpyeyāthām satyāpyedhvam
Thirdsatyāpyeta satyāpyeyātām satyāpyeran


Imperative

ActiveSingularDualPlural
Firstsatyāpayāni satyāpayāva satyāpayāma
Secondsatyāpaya satyāpayatam satyāpayata
Thirdsatyāpayatu satyāpayatām satyāpayantu


PassiveSingularDualPlural
Firstsatyāpyai satyāpyāvahai satyāpyāmahai
Secondsatyāpyasva satyāpyethām satyāpyadhvam
Thirdsatyāpyatām satyāpyetām satyāpyantām


Future

ActiveSingularDualPlural
Firstsatyāpayiṣyāmi satyāpayiṣyāvaḥ satyāpayiṣyāmaḥ
Secondsatyāpayiṣyasi satyāpayiṣyathaḥ satyāpayiṣyatha
Thirdsatyāpayiṣyati satyāpayiṣyataḥ satyāpayiṣyanti


MiddleSingularDualPlural
Firstsatyāpayiṣye satyāpayiṣyāvahe satyāpayiṣyāmahe
Secondsatyāpayiṣyase satyāpayiṣyethe satyāpayiṣyadhve
Thirdsatyāpayiṣyate satyāpayiṣyete satyāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsatyāpayitāsmi satyāpayitāsvaḥ satyāpayitāsmaḥ
Secondsatyāpayitāsi satyāpayitāsthaḥ satyāpayitāstha
Thirdsatyāpayitā satyāpayitārau satyāpayitāraḥ

Participles

Past Passive Participle
satyita m. n. satyitā f.

Past Active Participle
satyitavat m. n. satyitavatī f.

Present Active Participle
satyāpayat m. n. satyāpayantī f.

Present Passive Participle
satyāpyamāna m. n. satyāpyamānā f.

Future Active Participle
satyāpayiṣyat m. n. satyāpayiṣyantī f.

Future Middle Participle
satyāpayiṣyamāṇa m. n. satyāpayiṣyamāṇā f.

Future Passive Participle
satyāpayitavya m. n. satyāpayitavyā f.

Future Passive Participle
satyāpya m. n. satyāpyā f.

Future Passive Participle
satyāpanīya m. n. satyāpanīyā f.

Indeclinable forms

Infinitive
satyāpayitum

Absolutive
satyāpayitvā

Periphrastic Perfect
satyāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria