तिङन्तावली सत्य

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसत्यापयति सत्यापयतः सत्यापयन्ति
मध्यमसत्यापयसि सत्यापयथः सत्यापयथ
उत्तमसत्यापयामि सत्यापयावः सत्यापयामः


कर्मणिएकद्विबहु
प्रथमसत्याप्यते सत्याप्येते सत्याप्यन्ते
मध्यमसत्याप्यसे सत्याप्येथे सत्याप्यध्वे
उत्तमसत्याप्ये सत्याप्यावहे सत्याप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसत्यापयत् असत्यापयताम् असत्यापयन्
मध्यमअसत्यापयः असत्यापयतम् असत्यापयत
उत्तमअसत्यापयम् असत्यापयाव असत्यापयाम


कर्मणिएकद्विबहु
प्रथमअसत्याप्यत असत्याप्येताम् असत्याप्यन्त
मध्यमअसत्याप्यथाः असत्याप्येथाम् असत्याप्यध्वम्
उत्तमअसत्याप्ये असत्याप्यावहि असत्याप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसत्यापयेत् सत्यापयेताम् सत्यापयेयुः
मध्यमसत्यापयेः सत्यापयेतम् सत्यापयेत
उत्तमसत्यापयेयम् सत्यापयेव सत्यापयेम


कर्मणिएकद्विबहु
प्रथमसत्याप्येत सत्याप्येयाताम् सत्याप्येरन्
मध्यमसत्याप्येथाः सत्याप्येयाथाम् सत्याप्येध्वम्
उत्तमसत्याप्येय सत्याप्येवहि सत्याप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसत्यापयतु सत्यापयताम् सत्यापयन्तु
मध्यमसत्यापय सत्यापयतम् सत्यापयत
उत्तमसत्यापयानि सत्यापयाव सत्यापयाम


कर्मणिएकद्विबहु
प्रथमसत्याप्यताम् सत्याप्येताम् सत्याप्यन्ताम्
मध्यमसत्याप्यस्व सत्याप्येथाम् सत्याप्यध्वम्
उत्तमसत्याप्यै सत्याप्यावहै सत्याप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसत्यापयिष्यति सत्यापयिष्यतः सत्यापयिष्यन्ति
मध्यमसत्यापयिष्यसि सत्यापयिष्यथः सत्यापयिष्यथ
उत्तमसत्यापयिष्यामि सत्यापयिष्यावः सत्यापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसत्यापयिष्यते सत्यापयिष्येते सत्यापयिष्यन्ते
मध्यमसत्यापयिष्यसे सत्यापयिष्येथे सत्यापयिष्यध्वे
उत्तमसत्यापयिष्ये सत्यापयिष्यावहे सत्यापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसत्यापयिता सत्यापयितारौ सत्यापयितारः
मध्यमसत्यापयितासि सत्यापयितास्थः सत्यापयितास्थ
उत्तमसत्यापयितास्मि सत्यापयितास्वः सत्यापयितास्मः

कृदन्त

क्त
सत्यित m. n. सत्यिता f.

क्तवतु
सत्यितवत् m. n. सत्यितवती f.

शतृ
सत्यापयत् m. n. सत्यापयन्ती f.

शानच् कर्मणि
सत्याप्यमान m. n. सत्याप्यमाना f.

लुडादेश पर
सत्यापयिष्यत् m. n. सत्यापयिष्यन्ती f.

लुडादेश आत्म
सत्यापयिष्यमाण m. n. सत्यापयिष्यमाणा f.

तव्य
सत्यापयितव्य m. n. सत्यापयितव्या f.

यत्
सत्याप्य m. n. सत्याप्या f.

अनीयर्
सत्यापनीय m. n. सत्यापनीया f.

अव्यय

तुमुन्
सत्यापयितुम्

क्त्वा
सत्यापयित्वा

लिट्
सत्यापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria