Conjugation tables of prāsāda

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstprāsādīyāmi prāsādīyāvaḥ prāsādīyāmaḥ
Secondprāsādīyasi prāsādīyathaḥ prāsādīyatha
Thirdprāsādīyati prāsādīyataḥ prāsādīyanti


Imperfect

ActiveSingularDualPlural
Firstaprāsādīyam aprāsādīyāva aprāsādīyāma
Secondaprāsādīyaḥ aprāsādīyatam aprāsādīyata
Thirdaprāsādīyat aprāsādīyatām aprāsādīyan


Optative

ActiveSingularDualPlural
Firstprāsādīyeyam prāsādīyeva prāsādīyema
Secondprāsādīyeḥ prāsādīyetam prāsādīyeta
Thirdprāsādīyet prāsādīyetām prāsādīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstprāsādīyāni prāsādīyāva prāsādīyāma
Secondprāsādīya prāsādīyatam prāsādīyata
Thirdprāsādīyatu prāsādīyatām prāsādīyantu


Future

ActiveSingularDualPlural
Firstprāsādīyiṣyāmi prāsādīyiṣyāvaḥ prāsādīyiṣyāmaḥ
Secondprāsādīyiṣyasi prāsādīyiṣyathaḥ prāsādīyiṣyatha
Thirdprāsādīyiṣyati prāsādīyiṣyataḥ prāsādīyiṣyanti


MiddleSingularDualPlural
Firstprāsādīyiṣye prāsādīyiṣyāvahe prāsādīyiṣyāmahe
Secondprāsādīyiṣyase prāsādīyiṣyethe prāsādīyiṣyadhve
Thirdprāsādīyiṣyate prāsādīyiṣyete prāsādīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprāsādīyitāsmi prāsādīyitāsvaḥ prāsādīyitāsmaḥ
Secondprāsādīyitāsi prāsādīyitāsthaḥ prāsādīyitāstha
Thirdprāsādīyitā prāsādīyitārau prāsādīyitāraḥ

Participles

Past Passive Participle
prāsādita m. n. prāsāditā f.

Past Active Participle
prāsāditavat m. n. prāsāditavatī f.

Present Active Participle
prāsādīyat m. n. prāsādīyantī f.

Future Active Participle
prāsādīyiṣyat m. n. prāsādīyiṣyantī f.

Future Middle Participle
prāsādīyiṣyamāṇa m. n. prāsādīyiṣyamāṇā f.

Future Passive Participle
prāsādīyitavya m. n. prāsādīyitavyā f.

Indeclinable forms

Infinitive
prāsādīyitum

Absolutive
prāsādīyitvā

Periphrastic Perfect
prāsādīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria