Declension table of ?prāsāditavatī

Deva

FeminineSingularDualPlural
Nominativeprāsāditavatī prāsāditavatyau prāsāditavatyaḥ
Vocativeprāsāditavati prāsāditavatyau prāsāditavatyaḥ
Accusativeprāsāditavatīm prāsāditavatyau prāsāditavatīḥ
Instrumentalprāsāditavatyā prāsāditavatībhyām prāsāditavatībhiḥ
Dativeprāsāditavatyai prāsāditavatībhyām prāsāditavatībhyaḥ
Ablativeprāsāditavatyāḥ prāsāditavatībhyām prāsāditavatībhyaḥ
Genitiveprāsāditavatyāḥ prāsāditavatyoḥ prāsāditavatīnām
Locativeprāsāditavatyām prāsāditavatyoḥ prāsāditavatīṣu

Compound prāsāditavati - prāsāditavatī -

Adverb -prāsāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria