Conjugation tables of lohita

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlohitāyāmi lohitāyāvaḥ lohitāyāmaḥ
Secondlohitāyasi lohitāyathaḥ lohitāyatha
Thirdlohitāyati lohitāyataḥ lohitāyanti


MiddleSingularDualPlural
Firstlohitāye lohitāyāvahe lohitāyāmahe
Secondlohitāyase lohitāyethe lohitāyadhve
Thirdlohitāyate lohitāyete lohitāyante


Imperfect

ActiveSingularDualPlural
Firstalohitāyam alohitāyāva alohitāyāma
Secondalohitāyaḥ alohitāyatam alohitāyata
Thirdalohitāyat alohitāyatām alohitāyan


MiddleSingularDualPlural
Firstalohitāye alohitāyāvahi alohitāyāmahi
Secondalohitāyathāḥ alohitāyethām alohitāyadhvam
Thirdalohitāyata alohitāyetām alohitāyanta


Optative

ActiveSingularDualPlural
Firstlohitāyeyam lohitāyeva lohitāyema
Secondlohitāyeḥ lohitāyetam lohitāyeta
Thirdlohitāyet lohitāyetām lohitāyeyuḥ


MiddleSingularDualPlural
Firstlohitāyeya lohitāyevahi lohitāyemahi
Secondlohitāyethāḥ lohitāyeyāthām lohitāyedhvam
Thirdlohitāyeta lohitāyeyātām lohitāyeran


Imperative

ActiveSingularDualPlural
Firstlohitāyāni lohitāyāva lohitāyāma
Secondlohitāya lohitāyatam lohitāyata
Thirdlohitāyatu lohitāyatām lohitāyantu


MiddleSingularDualPlural
Firstlohitāyai lohitāyāvahai lohitāyāmahai
Secondlohitāyasva lohitāyethām lohitāyadhvam
Thirdlohitāyatām lohitāyetām lohitāyantām


Future

ActiveSingularDualPlural
Firstlohitāyiṣyāmi lohitāyiṣyāvaḥ lohitāyiṣyāmaḥ
Secondlohitāyiṣyasi lohitāyiṣyathaḥ lohitāyiṣyatha
Thirdlohitāyiṣyati lohitāyiṣyataḥ lohitāyiṣyanti


MiddleSingularDualPlural
Firstlohitāyiṣye lohitāyiṣyāvahe lohitāyiṣyāmahe
Secondlohitāyiṣyase lohitāyiṣyethe lohitāyiṣyadhve
Thirdlohitāyiṣyate lohitāyiṣyete lohitāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlohitāyitāsmi lohitāyitāsvaḥ lohitāyitāsmaḥ
Secondlohitāyitāsi lohitāyitāsthaḥ lohitāyitāstha
Thirdlohitāyitā lohitāyitārau lohitāyitāraḥ

Participles

Past Passive Participle
lohitita m. n. lohititā f.

Past Active Participle
lohititavat m. n. lohititavatī f.

Present Active Participle
lohitāyat m. n. lohitāyantī f.

Present Middle Participle
lohitāyamāna m. n. lohitāyamānā f.

Future Active Participle
lohitāyiṣyat m. n. lohitāyiṣyantī f.

Future Middle Participle
lohitāyiṣyamāṇa m. n. lohitāyiṣyamāṇā f.

Future Passive Participle
lohitāyitavya m. n. lohitāyitavyā f.

Indeclinable forms

Infinitive
lohitāyitum

Absolutive
lohitāyitvā

Periphrastic Perfect
lohitāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria