Declension table of ?lohitāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelohitāyiṣyamāṇaḥ lohitāyiṣyamāṇau lohitāyiṣyamāṇāḥ
Vocativelohitāyiṣyamāṇa lohitāyiṣyamāṇau lohitāyiṣyamāṇāḥ
Accusativelohitāyiṣyamāṇam lohitāyiṣyamāṇau lohitāyiṣyamāṇān
Instrumentallohitāyiṣyamāṇena lohitāyiṣyamāṇābhyām lohitāyiṣyamāṇaiḥ lohitāyiṣyamāṇebhiḥ
Dativelohitāyiṣyamāṇāya lohitāyiṣyamāṇābhyām lohitāyiṣyamāṇebhyaḥ
Ablativelohitāyiṣyamāṇāt lohitāyiṣyamāṇābhyām lohitāyiṣyamāṇebhyaḥ
Genitivelohitāyiṣyamāṇasya lohitāyiṣyamāṇayoḥ lohitāyiṣyamāṇānām
Locativelohitāyiṣyamāṇe lohitāyiṣyamāṇayoḥ lohitāyiṣyamāṇeṣu

Compound lohitāyiṣyamāṇa -

Adverb -lohitāyiṣyamāṇam -lohitāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria