Conjugation tables of kṛcchra

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkṛcchrāye kṛcchrāyāvahe kṛcchrāyāmahe
Secondkṛcchrāyase kṛcchrāyethe kṛcchrāyadhve
Thirdkṛcchrāyate kṛcchrāyete kṛcchrāyante


Imperfect

MiddleSingularDualPlural
Firstakṛcchrāye akṛcchrāyāvahi akṛcchrāyāmahi
Secondakṛcchrāyathāḥ akṛcchrāyethām akṛcchrāyadhvam
Thirdakṛcchrāyata akṛcchrāyetām akṛcchrāyanta


Optative

MiddleSingularDualPlural
Firstkṛcchrāyeya kṛcchrāyevahi kṛcchrāyemahi
Secondkṛcchrāyethāḥ kṛcchrāyeyāthām kṛcchrāyedhvam
Thirdkṛcchrāyeta kṛcchrāyeyātām kṛcchrāyeran


Imperative

MiddleSingularDualPlural
Firstkṛcchrāyai kṛcchrāyāvahai kṛcchrāyāmahai
Secondkṛcchrāyasva kṛcchrāyethām kṛcchrāyadhvam
Thirdkṛcchrāyatām kṛcchrāyetām kṛcchrāyantām


Future

ActiveSingularDualPlural
Firstkṛcchrāyiṣyāmi kṛcchrāyiṣyāvaḥ kṛcchrāyiṣyāmaḥ
Secondkṛcchrāyiṣyasi kṛcchrāyiṣyathaḥ kṛcchrāyiṣyatha
Thirdkṛcchrāyiṣyati kṛcchrāyiṣyataḥ kṛcchrāyiṣyanti


MiddleSingularDualPlural
Firstkṛcchrāyiṣye kṛcchrāyiṣyāvahe kṛcchrāyiṣyāmahe
Secondkṛcchrāyiṣyase kṛcchrāyiṣyethe kṛcchrāyiṣyadhve
Thirdkṛcchrāyiṣyate kṛcchrāyiṣyete kṛcchrāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṛcchrāyitāsmi kṛcchrāyitāsvaḥ kṛcchrāyitāsmaḥ
Secondkṛcchrāyitāsi kṛcchrāyitāsthaḥ kṛcchrāyitāstha
Thirdkṛcchrāyitā kṛcchrāyitārau kṛcchrāyitāraḥ

Participles

Past Passive Participle
kṛcchrita m. n. kṛcchritā f.

Past Active Participle
kṛcchritavat m. n. kṛcchritavatī f.

Present Middle Participle
kṛcchrāyamāṇa m. n. kṛcchrāyamāṇā f.

Future Active Participle
kṛcchrāyiṣyat m. n. kṛcchrāyiṣyantī f.

Future Middle Participle
kṛcchrāyiṣyamāṇa m. n. kṛcchrāyiṣyamāṇā f.

Future Passive Participle
kṛcchrāyitavya m. n. kṛcchrāyitavyā f.

Indeclinable forms

Infinitive
kṛcchrāyitum

Absolutive
kṛcchrāyitvā

Periphrastic Perfect
kṛcchrāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria