Declension table of ?kṛcchrita

Deva

NeuterSingularDualPlural
Nominativekṛcchritam kṛcchrite kṛcchritāni
Vocativekṛcchrita kṛcchrite kṛcchritāni
Accusativekṛcchritam kṛcchrite kṛcchritāni
Instrumentalkṛcchritena kṛcchritābhyām kṛcchritaiḥ
Dativekṛcchritāya kṛcchritābhyām kṛcchritebhyaḥ
Ablativekṛcchritāt kṛcchritābhyām kṛcchritebhyaḥ
Genitivekṛcchritasya kṛcchritayoḥ kṛcchritānām
Locativekṛcchrite kṛcchritayoḥ kṛcchriteṣu

Compound kṛcchrita -

Adverb -kṛcchritam -kṛcchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria