Conjugation tables of gomaya

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgomayāmi gomayāvaḥ gomayāmaḥ
Secondgomayasi gomayathaḥ gomayatha
Thirdgomayati gomayataḥ gomayanti


MiddleSingularDualPlural
Firstgomayāye gomayāyāvahe gomayāyāmahe
Secondgomayāyase gomayāyethe gomayāyadhve
Thirdgomayāyate gomayāyete gomayāyante


PassiveSingularDualPlural
Firstgomye gomyāvahe gomyāmahe
Secondgomyase gomyethe gomyadhve
Thirdgomyate gomyete gomyante


Imperfect

ActiveSingularDualPlural
Firstagomayam agomayāva agomayāma
Secondagomayaḥ agomayatam agomayata
Thirdagomayat agomayatām agomayan


MiddleSingularDualPlural
Firstagomayāye agomayāyāvahi agomayāyāmahi
Secondagomayāyathāḥ agomayāyethām agomayāyadhvam
Thirdagomayāyata agomayāyetām agomayāyanta


PassiveSingularDualPlural
Firstagomye agomyāvahi agomyāmahi
Secondagomyathāḥ agomyethām agomyadhvam
Thirdagomyata agomyetām agomyanta


Optative

ActiveSingularDualPlural
Firstgomayeyam gomayeva gomayema
Secondgomayeḥ gomayetam gomayeta
Thirdgomayet gomayetām gomayeyuḥ


MiddleSingularDualPlural
Firstgomayāyeya gomayāyevahi gomayāyemahi
Secondgomayāyethāḥ gomayāyeyāthām gomayāyedhvam
Thirdgomayāyeta gomayāyeyātām gomayāyeran


PassiveSingularDualPlural
Firstgomyeya gomyevahi gomyemahi
Secondgomyethāḥ gomyeyāthām gomyedhvam
Thirdgomyeta gomyeyātām gomyeran


Imperative

ActiveSingularDualPlural
Firstgomayāni gomayāva gomayāma
Secondgomaya gomayatam gomayata
Thirdgomayatu gomayatām gomayantu


MiddleSingularDualPlural
Firstgomayāyai gomayāyāvahai gomayāyāmahai
Secondgomayāyasva gomayāyethām gomayāyadhvam
Thirdgomayāyatām gomayāyetām gomayāyantām


PassiveSingularDualPlural
Firstgomyai gomyāvahai gomyāmahai
Secondgomyasva gomyethām gomyadhvam
Thirdgomyatām gomyetām gomyantām


Future

ActiveSingularDualPlural
Firstgomayiṣyāmi gomayāyiṣyāmi gomayiṣyāvaḥ gomayāyiṣyāvaḥ gomayiṣyāmaḥ gomayāyiṣyāmaḥ
Secondgomayiṣyasi gomayāyiṣyasi gomayiṣyathaḥ gomayāyiṣyathaḥ gomayiṣyatha gomayāyiṣyatha
Thirdgomayiṣyati gomayāyiṣyati gomayiṣyataḥ gomayāyiṣyataḥ gomayiṣyanti gomayāyiṣyanti


MiddleSingularDualPlural
Firstgomayiṣye gomayāyiṣye gomayiṣyāvahe gomayāyiṣyāvahe gomayiṣyāmahe gomayāyiṣyāmahe
Secondgomayiṣyase gomayāyiṣyase gomayiṣyethe gomayāyiṣyethe gomayiṣyadhve gomayāyiṣyadhve
Thirdgomayiṣyate gomayāyiṣyate gomayiṣyete gomayāyiṣyete gomayiṣyante gomayāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgomayitāsmi gomayāyitāsmi gomayitāsvaḥ gomayāyitāsvaḥ gomayitāsmaḥ gomayāyitāsmaḥ
Secondgomayitāsi gomayāyitāsi gomayitāsthaḥ gomayāyitāsthaḥ gomayitāstha gomayāyitāstha
Thirdgomayitā gomayāyitā gomayitārau gomayāyitārau gomayitāraḥ gomayāyitāraḥ

Participles

Past Passive Participle
gomayita m. n. gomayitā f.

Past Active Participle
gomayitavat m. n. gomayitavatī f.

Present Active Participle
gomayat m. n. gomayantī f.

Present Middle Participle
gomayāyamāna m. n. gomayāyamānā f.

Present Passive Participle
gomyamāna m. n. gomyamānā f.

Future Active Participle
gomayiṣyat m. n. gomayiṣyantī f.

Future Active Participle
gomayāyiṣyat m. n. gomayāyiṣyantī f.

Future Middle Participle
gomayāyiṣyamāṇa m. n. gomayāyiṣyamāṇā f.

Future Middle Participle
gomayiṣyamāṇa m. n. gomayiṣyamāṇā f.

Future Passive Participle
gomayitavya m. n. gomayitavyā f.

Future Passive Participle
gomya m. n. gomyā f.

Future Passive Participle
gomanīya m. n. gomanīyā f.

Future Passive Participle
gomayāyitavya m. n. gomayāyitavyā f.

Indeclinable forms

Infinitive
gomayitum

Infinitive
gomayāyitum

Absolutive
gomayitvā

Absolutive
gomayāyitvā

Periphrastic Perfect
gomayāyām

Periphrastic Perfect
gomayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria