Declension table of ?gomayāyiṣyat

Deva

MasculineSingularDualPlural
Nominativegomayāyiṣyan gomayāyiṣyantau gomayāyiṣyantaḥ
Vocativegomayāyiṣyan gomayāyiṣyantau gomayāyiṣyantaḥ
Accusativegomayāyiṣyantam gomayāyiṣyantau gomayāyiṣyataḥ
Instrumentalgomayāyiṣyatā gomayāyiṣyadbhyām gomayāyiṣyadbhiḥ
Dativegomayāyiṣyate gomayāyiṣyadbhyām gomayāyiṣyadbhyaḥ
Ablativegomayāyiṣyataḥ gomayāyiṣyadbhyām gomayāyiṣyadbhyaḥ
Genitivegomayāyiṣyataḥ gomayāyiṣyatoḥ gomayāyiṣyatām
Locativegomayāyiṣyati gomayāyiṣyatoḥ gomayāyiṣyatsu

Compound gomayāyiṣyat -

Adverb -gomayāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria