Conjugation tables of bhiṣaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhiṣajyāmi bhiṣajyāvaḥ bhiṣajyāmaḥ
Secondbhiṣajyasi bhiṣajyathaḥ bhiṣajyatha
Thirdbhiṣajyati bhiṣajyataḥ bhiṣajyanti


Imperfect

ActiveSingularDualPlural
Firstabhiṣajyam abhiṣajyāva abhiṣajyāma
Secondabhiṣajyaḥ abhiṣajyatam abhiṣajyata
Thirdabhiṣajyat abhiṣajyatām abhiṣajyan


Optative

ActiveSingularDualPlural
Firstbhiṣajyeyam bhiṣajyeva bhiṣajyema
Secondbhiṣajyeḥ bhiṣajyetam bhiṣajyeta
Thirdbhiṣajyet bhiṣajyetām bhiṣajyeyuḥ


Imperative

ActiveSingularDualPlural
Firstbhiṣajyāni bhiṣajyāva bhiṣajyāma
Secondbhiṣajya bhiṣajyatam bhiṣajyata
Thirdbhiṣajyatu bhiṣajyatām bhiṣajyantu


Future

ActiveSingularDualPlural
Firstbhiṣajyiṣyāmi bhiṣajyiṣyāvaḥ bhiṣajyiṣyāmaḥ
Secondbhiṣajyiṣyasi bhiṣajyiṣyathaḥ bhiṣajyiṣyatha
Thirdbhiṣajyiṣyati bhiṣajyiṣyataḥ bhiṣajyiṣyanti


MiddleSingularDualPlural
Firstbhiṣajyiṣye bhiṣajyiṣyāvahe bhiṣajyiṣyāmahe
Secondbhiṣajyiṣyase bhiṣajyiṣyethe bhiṣajyiṣyadhve
Thirdbhiṣajyiṣyate bhiṣajyiṣyete bhiṣajyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhiṣajyitāsmi bhiṣajyitāsvaḥ bhiṣajyitāsmaḥ
Secondbhiṣajyitāsi bhiṣajyitāsthaḥ bhiṣajyitāstha
Thirdbhiṣajyitā bhiṣajyitārau bhiṣajyitāraḥ

Participles

Past Passive Participle
bhiṣajyita m. n. bhiṣajyitā f.

Past Active Participle
bhiṣajyitavat m. n. bhiṣajyitavatī f.

Present Active Participle
bhiṣajyat m. n. bhiṣajyantī f.

Future Active Participle
bhiṣajyiṣyat m. n. bhiṣajyiṣyantī f.

Future Middle Participle
bhiṣajyiṣyamāṇa m. n. bhiṣajyiṣyamāṇā f.

Future Passive Participle
bhiṣajyitavya m. n. bhiṣajyitavyā f.

Indeclinable forms

Infinitive
bhiṣajyitum

Absolutive
bhiṣajyitvā

Periphrastic Perfect
bhiṣajyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria