Declension table of ?bhiṣajyantī

Deva

FeminineSingularDualPlural
Nominativebhiṣajyantī bhiṣajyantyau bhiṣajyantyaḥ
Vocativebhiṣajyanti bhiṣajyantyau bhiṣajyantyaḥ
Accusativebhiṣajyantīm bhiṣajyantyau bhiṣajyantīḥ
Instrumentalbhiṣajyantyā bhiṣajyantībhyām bhiṣajyantībhiḥ
Dativebhiṣajyantyai bhiṣajyantībhyām bhiṣajyantībhyaḥ
Ablativebhiṣajyantyāḥ bhiṣajyantībhyām bhiṣajyantībhyaḥ
Genitivebhiṣajyantyāḥ bhiṣajyantyoḥ bhiṣajyantīnām
Locativebhiṣajyantyām bhiṣajyantyoḥ bhiṣajyantīṣu

Compound bhiṣajyanti - bhiṣajyantī -

Adverb -bhiṣajyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria