Conjugation tables of viśuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstviśuṣyāmi viśuṣyāvaḥ viśuṣyāmaḥ
Secondviśuṣyasi viśuṣyathaḥ viśuṣyatha
Thirdviśuṣyati viśuṣyataḥ viśuṣyanti


MiddleSingularDualPlural
Firstviśuṣye viśuṣyāvahe viśuṣyāmahe
Secondviśuṣyase viśuṣyethe viśuṣyadhve
Thirdviśuṣyate viśuṣyete viśuṣyante


PassiveSingularDualPlural
Firstviśuṣye viśuṣyāvahe viśuṣyāmahe
Secondviśuṣyase viśuṣyethe viśuṣyadhve
Thirdviśuṣyate viśuṣyete viśuṣyante


Imperfect

ActiveSingularDualPlural
Firstaviśuṣyam aviśuṣyāva aviśuṣyāma
Secondaviśuṣyaḥ aviśuṣyatam aviśuṣyata
Thirdaviśuṣyat aviśuṣyatām aviśuṣyan


MiddleSingularDualPlural
Firstaviśuṣye aviśuṣyāvahi aviśuṣyāmahi
Secondaviśuṣyathāḥ aviśuṣyethām aviśuṣyadhvam
Thirdaviśuṣyata aviśuṣyetām aviśuṣyanta


PassiveSingularDualPlural
Firstaviśuṣye aviśuṣyāvahi aviśuṣyāmahi
Secondaviśuṣyathāḥ aviśuṣyethām aviśuṣyadhvam
Thirdaviśuṣyata aviśuṣyetām aviśuṣyanta


Optative

ActiveSingularDualPlural
Firstviśuṣyeyam viśuṣyeva viśuṣyema
Secondviśuṣyeḥ viśuṣyetam viśuṣyeta
Thirdviśuṣyet viśuṣyetām viśuṣyeyuḥ


MiddleSingularDualPlural
Firstviśuṣyeya viśuṣyevahi viśuṣyemahi
Secondviśuṣyethāḥ viśuṣyeyāthām viśuṣyedhvam
Thirdviśuṣyeta viśuṣyeyātām viśuṣyeran


PassiveSingularDualPlural
Firstviśuṣyeya viśuṣyevahi viśuṣyemahi
Secondviśuṣyethāḥ viśuṣyeyāthām viśuṣyedhvam
Thirdviśuṣyeta viśuṣyeyātām viśuṣyeran


Imperative

ActiveSingularDualPlural
Firstviśuṣyāṇi viśuṣyāva viśuṣyāma
Secondviśuṣya viśuṣyatam viśuṣyata
Thirdviśuṣyatu viśuṣyatām viśuṣyantu


MiddleSingularDualPlural
Firstviśuṣyai viśuṣyāvahai viśuṣyāmahai
Secondviśuṣyasva viśuṣyethām viśuṣyadhvam
Thirdviśuṣyatām viśuṣyetām viśuṣyantām


PassiveSingularDualPlural
Firstviśuṣyai viśuṣyāvahai viśuṣyāmahai
Secondviśuṣyasva viśuṣyethām viśuṣyadhvam
Thirdviśuṣyatām viśuṣyetām viśuṣyantām


Future

ActiveSingularDualPlural
Firstviśoṣiṣyāmi viśoṣiṣyāvaḥ viśoṣiṣyāmaḥ
Secondviśoṣiṣyasi viśoṣiṣyathaḥ viśoṣiṣyatha
Thirdviśoṣiṣyati viśoṣiṣyataḥ viśoṣiṣyanti


MiddleSingularDualPlural
Firstviśoṣiṣye viśoṣiṣyāvahe viśoṣiṣyāmahe
Secondviśoṣiṣyase viśoṣiṣyethe viśoṣiṣyadhve
Thirdviśoṣiṣyate viśoṣiṣyete viśoṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstviśoṣitāsmi viśoṣitāsvaḥ viśoṣitāsmaḥ
Secondviśoṣitāsi viśoṣitāsthaḥ viśoṣitāstha
Thirdviśoṣitā viśoṣitārau viśoṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstviviśuṣa viviśuṣiva viviśuṣima
Secondviviśuṣitha viviśuṣathuḥ viviśuṣa
Thirdviviśuṣa viviśuṣatuḥ viviśuṣuḥ


MiddleSingularDualPlural
Firstviviśuṣe viviśuṣivahe viviśuṣimahe
Secondviviśuṣiṣe viviśuṣāthe viviśuṣidhve
Thirdviviśuṣe viviśuṣāte viviśuṣire


Benedictive

ActiveSingularDualPlural
Firstviśuṣyāsam viśuṣyāsva viśuṣyāsma
Secondviśuṣyāḥ viśuṣyāstam viśuṣyāsta
Thirdviśuṣyāt viśuṣyāstām viśuṣyāsuḥ

Participles

Past Passive Participle
viśuṣṭa m. n. viśuṣṭā f.

Past Active Participle
viśuṣṭavat m. n. viśuṣṭavatī f.

Present Active Participle
viśuṣyat m. n. viśuṣyantī f.

Present Middle Participle
viśuṣyamāṇa m. n. viśuṣyamāṇā f.

Present Passive Participle
viśuṣyamāṇa m. n. viśuṣyamāṇā f.

Future Active Participle
viśoṣiṣyat m. n. viśoṣiṣyantī f.

Future Middle Participle
viśoṣiṣyamāṇa m. n. viśoṣiṣyamāṇā f.

Future Passive Participle
viśoṣitavya m. n. viśoṣitavyā f.

Future Passive Participle
viśoṣya m. n. viśoṣyā f.

Future Passive Participle
viśoṣaṇīya m. n. viśoṣaṇīyā f.

Perfect Active Participle
viviśuṣvas m. n. viviśuṣuṣī f.

Perfect Middle Participle
viviśuṣāṇa m. n. viviśuṣāṇā f.

Indeclinable forms

Infinitive
viśoṣitum

Absolutive
viśuṣṭvā

Absolutive
-viśuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria