Declension table of ?viviśuṣāṇā

Deva

FeminineSingularDualPlural
Nominativeviviśuṣāṇā viviśuṣāṇe viviśuṣāṇāḥ
Vocativeviviśuṣāṇe viviśuṣāṇe viviśuṣāṇāḥ
Accusativeviviśuṣāṇām viviśuṣāṇe viviśuṣāṇāḥ
Instrumentalviviśuṣāṇayā viviśuṣāṇābhyām viviśuṣāṇābhiḥ
Dativeviviśuṣāṇāyai viviśuṣāṇābhyām viviśuṣāṇābhyaḥ
Ablativeviviśuṣāṇāyāḥ viviśuṣāṇābhyām viviśuṣāṇābhyaḥ
Genitiveviviśuṣāṇāyāḥ viviśuṣāṇayoḥ viviśuṣāṇānām
Locativeviviśuṣāṇāyām viviśuṣāṇayoḥ viviśuṣāṇāsu

Adverb -viviśuṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria