Declension table of ?viśuṣyat

Deva

MasculineSingularDualPlural
Nominativeviśuṣyan viśuṣyantau viśuṣyantaḥ
Vocativeviśuṣyan viśuṣyantau viśuṣyantaḥ
Accusativeviśuṣyantam viśuṣyantau viśuṣyataḥ
Instrumentalviśuṣyatā viśuṣyadbhyām viśuṣyadbhiḥ
Dativeviśuṣyate viśuṣyadbhyām viśuṣyadbhyaḥ
Ablativeviśuṣyataḥ viśuṣyadbhyām viśuṣyadbhyaḥ
Genitiveviśuṣyataḥ viśuṣyatoḥ viśuṣyatām
Locativeviśuṣyati viśuṣyatoḥ viśuṣyatsu

Compound viśuṣyat -

Adverb -viśuṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria