Conjugation tables of ?tuh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttohāmi tohāvaḥ tohāmaḥ
Secondtohasi tohathaḥ tohatha
Thirdtohati tohataḥ tohanti


MiddleSingularDualPlural
Firsttohe tohāvahe tohāmahe
Secondtohase tohethe tohadhve
Thirdtohate tohete tohante


PassiveSingularDualPlural
Firsttuhye tuhyāvahe tuhyāmahe
Secondtuhyase tuhyethe tuhyadhve
Thirdtuhyate tuhyete tuhyante


Imperfect

ActiveSingularDualPlural
Firstatoham atohāva atohāma
Secondatohaḥ atohatam atohata
Thirdatohat atohatām atohan


MiddleSingularDualPlural
Firstatohe atohāvahi atohāmahi
Secondatohathāḥ atohethām atohadhvam
Thirdatohata atohetām atohanta


PassiveSingularDualPlural
Firstatuhye atuhyāvahi atuhyāmahi
Secondatuhyathāḥ atuhyethām atuhyadhvam
Thirdatuhyata atuhyetām atuhyanta


Optative

ActiveSingularDualPlural
Firsttoheyam toheva tohema
Secondtoheḥ tohetam toheta
Thirdtohet tohetām toheyuḥ


MiddleSingularDualPlural
Firsttoheya tohevahi tohemahi
Secondtohethāḥ toheyāthām tohedhvam
Thirdtoheta toheyātām toheran


PassiveSingularDualPlural
Firsttuhyeya tuhyevahi tuhyemahi
Secondtuhyethāḥ tuhyeyāthām tuhyedhvam
Thirdtuhyeta tuhyeyātām tuhyeran


Imperative

ActiveSingularDualPlural
Firsttohāni tohāva tohāma
Secondtoha tohatam tohata
Thirdtohatu tohatām tohantu


MiddleSingularDualPlural
Firsttohai tohāvahai tohāmahai
Secondtohasva tohethām tohadhvam
Thirdtohatām tohetām tohantām


PassiveSingularDualPlural
Firsttuhyai tuhyāvahai tuhyāmahai
Secondtuhyasva tuhyethām tuhyadhvam
Thirdtuhyatām tuhyetām tuhyantām


Future

ActiveSingularDualPlural
Firsttohiṣyāmi tohiṣyāvaḥ tohiṣyāmaḥ
Secondtohiṣyasi tohiṣyathaḥ tohiṣyatha
Thirdtohiṣyati tohiṣyataḥ tohiṣyanti


MiddleSingularDualPlural
Firsttohiṣye tohiṣyāvahe tohiṣyāmahe
Secondtohiṣyase tohiṣyethe tohiṣyadhve
Thirdtohiṣyate tohiṣyete tohiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttohitāsmi tohitāsvaḥ tohitāsmaḥ
Secondtohitāsi tohitāsthaḥ tohitāstha
Thirdtohitā tohitārau tohitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoha tutuhiva tutuhima
Secondtutohitha tutuhathuḥ tutuha
Thirdtutoha tutuhatuḥ tutuhuḥ


MiddleSingularDualPlural
Firsttutuhe tutuhivahe tutuhimahe
Secondtutuhiṣe tutuhāthe tutuhidhve
Thirdtutuhe tutuhāte tutuhire


Benedictive

ActiveSingularDualPlural
Firsttuhyāsam tuhyāsva tuhyāsma
Secondtuhyāḥ tuhyāstam tuhyāsta
Thirdtuhyāt tuhyāstām tuhyāsuḥ

Participles

Past Passive Participle
tūḍha m. n. tūḍhā f.

Past Active Participle
tūḍhavat m. n. tūḍhavatī f.

Present Active Participle
tohat m. n. tohantī f.

Present Middle Participle
tohamāna m. n. tohamānā f.

Present Passive Participle
tuhyamāna m. n. tuhyamānā f.

Future Active Participle
tohiṣyat m. n. tohiṣyantī f.

Future Middle Participle
tohiṣyamāṇa m. n. tohiṣyamāṇā f.

Future Passive Participle
tohitavya m. n. tohitavyā f.

Future Passive Participle
tohya m. n. tohyā f.

Future Passive Participle
tohanīya m. n. tohanīyā f.

Perfect Active Participle
tutuhvas m. n. tutuhuṣī f.

Perfect Middle Participle
tutuhāna m. n. tutuhānā f.

Indeclinable forms

Infinitive
tohitum

Absolutive
tūḍhvā

Absolutive
-tuhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria